Caturthaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

चतुर्थपरिवर्तः


 



dvitīyaṃ mṛdumadhyamadhikṛtyāha | sa cet kauśikāyaṃ te jambūdvīpa ityādi | sarvabhūbhāgavyāpanātparipūrṇaḥ śikhāparyantakaranāccūḍikābaddhaḥ | tathāgataśarīrāṇāmiti | kartari ṣaṣṭhī tairityarthaḥ | pravāryamāṇa iti | yamicchasi taṃ bhāgaṃ gṛhāṇetyabhidhīyamānaḥ | kasmādviśiṣṭaṃ rūpakāyaṃ tathāgataṃ parityajya prajñāpāramitāparigraha iti | tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi | yasmāttathāgatanetryāṃ prajñāpāramitāyāṃ citrīkāro bhaktiviśeṣo vidyate | nemāmeva parigṛhṇīyāmiti pūrveṇa sambandhaḥ | citrīkāra evāsyāṃ kuta ityāha | etaddhityādi | yasmādetadbhūtārthikaṃ pāramārthikaṃ śarīraṃ dharmakāyastasya mukhyato dyotanātprajñāpāramitā tathoktā | tasmādatraiva citrīkāra iti matiḥ | bhūtārthikatvameva dharmakāyasya kuto yasya dyotanātprajñāpāramitāyāṃ citrīkāra iti | tatkasya hetorityāśaṅkyāha | uktaṃ hyetadbhagavatetyādi | yasmāduktaṃ pradeśāntare bhagavatā dharmakāyā māyopamādvayajñānasvabhāvāḥ prajñāpāramitātmakā buddhā bhagavanta ityanena dṛṣṭānto nirdiṣṭaḥ | atha mataṃ svasaṃvedanataḥ pūrvakṣaṇabhāvijñānamātmānaṃ parichinattyevamuttarakṣaṇābhāvyapi | tadidamasmādanantaramityavetya kāraṇamidaṃ kāryamityavagacchati | anyathānantaryaniyamo na ghaṭate ghaṭamāno vā'tiprasaṅgadoṣaṃ vidadhyādataḥ kāryakāraṇabhāvarūpeṇa niścitatvātkathaṃ māyopamādvayajñānātmakā buddhā bhagavanta iti | tadayuktamidamasmādanantaramiti yato na svasaṃvedanāt sidhyati | tasyā vikalpitaviṣayatvānnāpi jñānāntareṇa siddhikalpanā yuktā | nirākāreṇa sākāreṇa vā paricchedāyogāt | paricchede vā'rthāntaraṃ jñānasya viṣayaḥ prāpnoti | sa ca neṣṭo bhavadbhirgrāhyatvānupapatteḥ | na ca tenaiva jñānadvayenānantaryaniyamaḥ paricchidyate | dvayorapi tayorniruddhatvāt | syādetatsvasaṃvedanādeva pūrvake jñāne gṛhyamāṇe kāryaṃ pratyānantaryaṃ kāraṇātmakaṃ gṛhītaṃ tathottarasminnapi jñāne gṛhyamāṇe kāryātmakaṃ gṛhītamevānantaryaṃ kāryakāraṇātmakasyānantaryasya tadabhinnasvabhāvatvāditi | naitadevam | yasmājjanyajanakabhāvasambandhollekhena vastudvayagrahaṇātkāryakāraṇabhāvo viniścito na tvānantaryamātragrahaṇāt | itarathāhi ghaṭagrahaṇānantaraṃ ghaṭagrahaṇe sati tadgatānantaryamātraparicchedātkāryakāraṇabhāvaḥ syāt | na ca svasaṃvedanasyāvikalpakatvena pūrvāparībhūtavastusambandhollekhena grahaṇamasti | tasmādidamasmādanantarambhavatiti paricchedābhāve kāryakāraṇabhāvo niścito na yukto'tiprasaṅgāt | asmādanantaramidaṃ bhavatīti vikalpo'pi nopapadyate | anubhavaniścayābhāvātkṣaṇikatvādivikalpavaditi | mā khalu punarimaṃ lakṣaṇavyañjanojjvalaṃ śobhanaṃ kāyaṃ satkāyaṃ he bhikṣavaḥ paramāṇusañcayasvabhāvaṃ manyadhvamiti sādhyadharmaḥ kathitaḥ | dharmakāyapariniṣpattito māyopamādvayasākṣātkriyāniṣpattyā niṣpannaṃ māṃ drakṣyathetyanena heturuktaḥ | eṣa ca tathāgatakāyo bhūtakoṭiprabhāvito dharmakāyapariniṣpattyā niṣpanno yaduta prajñāpāramitātatsvabhāva ityanena pakṣadharmopasaṃhāraḥ kṛtaḥ | etaduktam | "yo māyopamādvayajñānabhāvanāpariniṣpattyā niṣpannaḥ sa dharmakāyastadyathā pūrvabuddhā bhagavantaḥ | yathoktajñānabhāvanāpariniṣpattyā niṣpannaścaiṣa tathāgatakāya"iti svabhāvahetuḥ | arthasyātyantaparokṣatvena sākārajñānādibhiśca grahītumaśakyatvādadvayaṃ jñānaṃ svasaṃvedanapratyakṣasiddhaṃ svapnādipratyayavadarthākāroparaktaṃ bhāvanīyamiti sthitam | tasyāpyuditavidhinaikānekasvabhāvavirahāttatvato niḥsvabhāvatvena māyopamatvaṃ niścitam | ato'sya manaso bhāvanābalāt sphuṭapratibhāsitvaṃ yattadeva tathāgatatvamiti nāsiddho hetuḥ | sapakṣe bhāvānna viruddha ityabhyupagatapūrvabuddhadharmakāyaṃ pratyeṣa dṛṣṭānto'nyasya punardharmakāyatvābhāve pramāṇābādhitayathoktajñānabhāvanāpariniṣpattyā niṣpannatvavirahāccakravartyādivadviparyāsaprasaṅgaḥ | aviparyastaśceṣyate tathāgata iti viparyaye bādhakaṃ pramāṇam | paramāṇūnāmayogānnānaikāntikatā ca hetoḥ | tasmāllakṣaṇavyañjanojjvalo yo'yaṃ rūpakāyastathāgato bhavyasattvaiḥ samīkṣyate nāsau tāttviko dharmakāyaḥ śāstā kintu paramavimalānantaguṇarāśidharmakāyādhipatyādeva teṣāṃ svajñānaṃ tathābhūtarūpakāyākāreṇa pratibhāsate | yena te'viditasvajñānatathāgatapratibhāsarūpā bāhyo'yaṃ bhagavāniti śāstṛbuddhyā vikalpayanto darśanavandanādibhirabhyudayaniḥśreyasabhājo bhavanti krameṇa | mithyāpratibhāsino'pi hi vikalpasya pāramparyeṇa hitahetutvaṃ dṛṣṭamevānityatvādivikalpabadvastusambandhānna tu kṣipram | yasmādyāvadbhāvābhiniveśena jñeye vijñānaṃ samupajāyate tāvadatasmiṃstadgrahādbhrāntameva tadvijñānaṃ tattvadarśanāddūrībhavati | tasmādyathā māyākāro bhāvavatpratibhāsamāneṣvapi hastyādiṣu svanirmiteṣu bhāvarūpatayā satyā eta iti nābhiniviśate | tathā bahuśo bahudhopāyaṃ kālena bahunā'nabhyastamahāyānasvarūpapeṇāpyādikarmikeṇa satā kṣipraṃ tāthāgatīmavasthāmavāptumicchatā tathāgatādhipatyabhāvini svajñānapratibimbake rūpakāyatathāgate jagadgurāvabhiniveśayogena pratipattisārā śraddhā vidheyeti | tadeva kathayannāha | na khalu punarme bhagavan ityādi | tṛtīyaṃ mṛdvadhimātramadhikṛtyāha | api tu khalu bhagavannita ityādi | apituśabdo nipāto yasmādarthe vartate | nanu bhede sati kathaṃ mātuḥ pūjayā tathāgatapūjeti | tatkasya hetorityāśaṅkyāha | prajñāpāramitānirjātatvāttathāgataśarīrāṇāmiti | idamatrārthatattvam | yasmādīdṛśāḥ sarvalokābhyudgatamūrtayo buddhā bhagavantaḥ prajñāpāramitāto niṣpadyante | tasmānmahānubhāvatayā pūjyeyamiti tathāgatotpattisambandhenāsyāḥ pūjayā bhede'pi tathāgatāḥ pūjitā iti | yadāśrayeṇa yatpūjyaṃ bhavati tatpūjāyāṃ tadeva pūjitaṃ bhavati ityetadeva dṛṣṭāntapūrvakaṃ spaṣṭayannāha | tadyathāpi nāma bhagavan sudharmāyāmityādi | sudharmā nāma devasabhā sumerusthitasudarśananagarasya bahireva dakṣiṇapaścime sthitā | yasyāṃ niṣadya devāḥ kṛtyākṛtyaṃ cintayanti | kathaṃ punaranyasya gauraveṇānyatra namaskārādikamiti | tatkasya hetorityāśaṅkyāha | iha hi kilāsana ityādi | kilaśabdo'nusmaraṇe | tatsambandhādāsanapūjāyāṃ śakro'pi pūjita iti matiḥ | maheśākhyahetupratyayabhūteti | maheśākhyā cāsau mahānubhāvasaṃjñakatvena hetupratyayabhūtā ca yathākramamupādānasahakārikāraṇabhedāditi tathoktā |  āhāriketyutpādikā | sthitihetutvena tathāgataśarīrameva buddhatvotpādakamiti kasyacidāśaṅkāyāmāha | sarvajñatāyāścetyādi | idamuktaṃ bhavati | sarvajñatāparigrahādeva tathāgataśarīrāṇītyucyante | ato na tānyapūrvasarvajñatotpattiṃ hetupratyayabhūtāni kintu niṣpatterūttarakālaṃ sthitihetutvenāśrayabhūtānīti | sarvajñajñānahetuketi | tathāgatajñānahetukā prajñāpāramitā pūjyeti śeṣaḥ | upasaṃhārārthamāha tasmāttarhi bhagavannanayorityādi | caturthaṃ madhyamṛduṃ vaktumāha | tiṣṭhantu khalu bhagavan janbūdvīpa ityādi | api tu khalu punarityādikāraṇavacanaṃ gatārthamapi prasaṅgāntareṇoktatvānna punaruktam | prajñāpāramitāprabhāvitvamevāha | tathāgataśarīrāṇi hītyādinā | tasmāttarhītyādyupasaṃhāraḥ | pañcamaṃ madhyamadhyārthamāha | api tu khalu punarbhagavannita ityādi | ito viparyāsarahitāyāḥ prajñāpāramitāyāḥ śravaṇādikrameṇotpādātpūjārhāṇi śarīrāṇītyarthaḥ | tadutpattyāpi kasmāt pūjāṃ labhanta ityāha | yaduta prajñāpāramitāparibhāvitatvāditi | suviśuddhāt kāraṇāt samutpannaṃ phalaṃ suviśuddhamevopajāyata iti kṛtvā | yasmāt prajñāpāramitayā mahānubhāvatvotpādanena paribhāvitāstathāgatāḥ sarvathā vāsitāstasmāttadutpattyā pūjāṃ labhanta iti | etadeva dṛṣṭāntena sphuṭīkurvannāha | tadyathāpi nāma bhagavannanarghamityādi | tatrānarghaṃ praṇītatvenāmūlyārham | ebhirevaṃrūpairiti | vakṣyamāṇairevaṃsvabhāvaiḥ | dhamyamāna ityāpūryamāṇe | nigṛhṇīyāditi mandatāmāpādayet | na vivardhayediti vṛddhiṃ na kuryāt | upaśamayediti samūlamapanayet | dahyamāna iti tapyamāne | parigṛddhya iti vyāpte | bādhyamāna iti pauḍyamāne | andhakāratamisrāyāmiti | andhakāragahvarāyām | antarīkṣadhāraṇāt | sthāpitamiti bhūmisthāpanāt | mandatāpādanātpratihanyeta | sarvathāpanayanādvigacchet | ebhiścānyaiścetyādi | etairanantaroktairanyairevaṃvakṣyamāṇairyuktamityarthaḥ | abhivardhamānapiṭakamarbuda | upaghātastimiram| śūlādyakṣirogaḥ | ghanatā paṭalam | samudācaradrūpabījāvasthāvigamādyathākramaṃ nirghātaṃ praśamaṃ gaccheyuriti yojyam | kastasya svako varṇa ityāha | sacet pāṇḍareṇetyādi | anyeṣāmiti haritaśavalādīnām | samastaṃ vastreṇa pariveṣṭayitvā tadekadeśena vā baḍgheti jñeyam | pariveṣṭayitvetyasya suvvāntaprayogeṇa nāpaśabdatā | rajobahulatā kaluṣabhāvastamapi prasādayedadho nayet | jambūdvīpe maheśākhyaśuddhodanasyāpīdṛśaratnāsambhavādṛṣṭāntāsiddhiriti kasyacidabhiprāyanirākaraṇāyāha | kiṃ punaḥ kauśiketyādi | prativiśiṣṭapuṇyatvādāha | deveṣvityādi | saṃkhyāprabhāvābhyāṃ yathākramamalpāni parittānīti dvayamuktam | tairmaṇiratnaguṇairityatra paribhāvitatvāditi śeṣaḥ | parinirvṛtasyāpīti | apiśabdāttiṣṭhataḥ | prakārāntareṇāpi prajñāpāramitāhetutvena pūjāṃ darśayannāha | yathā ca bhagavannityādi | buddhānāṃ dharmadeśaneti | yasmādvikalpasya svākāraṃ bāhyarūpeṇādhyāropya pravartanādatasmiṃstadgraheṇa svayamavidyāsvabhāvasya sadbhāve'śeṣāvaraṇaprahāṇaṃ na sambhavati,tasmānnityasamāhitānāmeva buddhānāṃ bhagavatāṃ prajñāpāramitājñānaprabhāvato yathādhimuktibhavyānāmasaṃkīrṇadeśanānirbhāsāḥ svajñānapratyayāḥ samupajāyanta ityevaṃvidhapratyayānusāreṇa teṣāṃ deśanā bhagavatāṃ vyavasthāpitā | ataḥ śuddhalaukikajñānasammukhībhāvo muninaivaṃ prakāśita ityādivineyajanahitādhyavasāyena kvacitsaṅgītikartṛbhiruktaḥ | tasmādvineyaśabdajñānanirbhāsarūpatvena śrotṛjanasambandhinyapi deśanā | yathā prajñāpāramitājñānādhipatyanirjātatvādbuddhānāṃ dharmadeśanetikṛtva pūjyā,tathedānīntanānāmapi dharmabhāṇakānāṃ deśanā bhagavataḥ parasparāvalāyātatvena prajñāpāramitājñānādhipatyanirjātatvāt pūjyetyarthaḥ | ṣaṣṭhaṃ madhyādhimātraṃ nirdiśannāha | yathā bhagavān rājapuruṣa ityādi | akutobhaya iti | na kutaścidbhayamasyāstīti tathoktaḥ | dharmakāyānubhāvāditi | dharmadhātuniṣyandaprajñāpāramitānubhāvādityarthaḥ | saptamamadhimātramṛduṃ vaktumāha | tiṣṭhatu trisāhasramahāsāhasro lokadhāturityādi | aṣṭamamadhimātramadhyaṃ nirdiśannāha | punaraparaṃ bhagava ye'premeṣvityādi | svaparobhayārthasampadbhedādyathākramaṃ tiṣṭhantītyādipadatrayaṃ vācyam| athavā dharmakāyenāsaṃsāramavasthānāttiṣṭhanti | sambhogakāyena bodhisattvārthasandhāraṇāddhriyante | nirmāṇakāyena katipayadināvasthānādyāpayanti | prajñāpāramitāyāñcaritavyamityādi | prayogādyavasthābhedāduktam | pūrvavat svahastamevametat kauśikaivametaditi dattvā māturmāhātmyamāvedayannāha | ye'pi te kauśiketyādi | navamamadhimātrādhimātraṃ kathayannāha | mahāpāramiteyaṃ bhagavannityādi | mahattāmeva samarthayannāha | sarvasattvānāṃ hītyādi | etaduktam | "yasmānmātuḥ prabhāvena bhagavān prayogāvasthāyāṃ sarvasattvānāṃ cittānuṣṭhānāni prajānāti pṛṣṭhāvasthāyāṃ saṃpaśyati,tasmānmahattvamasyā"iti | etadeva samarthayannāha | tathāhi kauśiketyādi | dīrgharātramiti dīrghakālam | prajñāpāramitāyāṃ caratīti vacanādanyavyavaccheda ityabhiprāyavānāha | kimbhagavannityādi | nānyāsviti dānādyātmikāsu | sarvatraivetyāha | sarvāsvityādi |



 



dānaṃ niṣpratikāṃkṣasya nispṛhasya punarbhave |



śīlaṃ kṣāntiśca sarvatra vīryaṃ sarvaśubhodaye ||



vinā'rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā |



samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsu hi ||



 



iti vacanādanena samyakprayogeṇa sarvāsveva bodhisattvaścaratītyarthaḥ | prajñāpāramitāvacanaṃ kimarthamityāha | api tu khalvityādi | yathā ca pūrvaṅgamā bhavati tathā prāgāveditam | etadeva kathayannāha | bodhisattvasya mahāsattvasya dānaṃ dadata ityādi | vipaśyata iti bhāvayataḥ | upacayārthamāha | na ca kauśikāsāmityādi | prajñāpāramitāpariṇāmitānāmiti | trimaṇḍalaviśuddhyā paribhāvitānām | sarvajñatāpariṇāmitānāmiti | tathāgatatve niryātitānām | apāramitāvyavacchedātpāramitārūpeṇa viśeṣo na ceti pūrveṇa sambandhaḥ | pāramitāśabdavācyatayā na ca nānākaraṇam | nīlapītādibhedānnānāvarṇāḥ samaviṣamarūpeṇa nānāsaṃsthānāḥ | nānārohapariṇāhasampannā iti | āroho dairdhyam | pāriṇāhaḥ pārimāṇḍalyam | atadrūpaparāvṛttyā na ca chāyāviśeṣastathaivaikaśabdavācyatvānna ca nānākaraṇam | tadevāha | api tu chāyetyādi | saṃkhyāmiti vyapadeśaṃ | evaṃ trividhādhimuktimanaskārāṇāṃ pratyekaṃ mṛdumṛdvādinavaprakārān pratipādyopasaṃharannāha | mahāguṇetyādi | bahvanuśaṃsasvārthādhimukterniṣpādanānmahāguṇasamanvāgatā | saṃkhyāpramāṇāviṣayasvaparārthādhimuktiyogādaprameyaguṇasamanvāgatā | aparyantasattvadhātūddeśaparārthādhimuktisadbhāvādaparyantaguṇasamanvāgatā | etāvatyeva svaparobhayārthabhedena pratyekaṃ navaprakāratvenādhimuktiḥ saptaviṃśatiprakāraiveti na vipratipattiḥ kāryā | tathā coktam |



 



adhimuktistridhā jñeyā svārthā ca svaparārthikā |



parārthikaivetyeṣā ca pratyekaṃ trividhedhyate ||18||



 



mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ |



sā punastrividhetyevaṃ saptaviṃśatidhā matā ||19|| iti



 



yathoktena ca granthaprabhānena kramāduttarottarādhikānuśaṃsāpratipādanapareṇānyāpadeśena sarva evāyamadhimuktimanaskāraḥ paridīpitaḥ | sarva eva svārthādyadhimuktiprakāre mṛdumṛdvādau pratipakṣātmake'dhimātrādirvipakṣo'rthānnirdiṣṭaḥ | svārthādhimuktāvuddiṣṭaḥ parārtho bhavati | dvitīyāyāṃ sāntaraḥ prayogastṛtīyāyānnirantaro'vagantavyaḥ | anyathā'nuśaṃsakathanamātre'bhyupagamyamāne yāvānanuśaṃsaḥ sambhavati tāvataḥ sakṛdevābhidhānādgranthaprabhānasya nirarthakatā syāditi pūrvācāryāḥ |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ



guṇaparikīrtanaparivarto nāma caturthaḥ ||